कृदन्तरूपाणि - दुर् + अड् - अडँ उद्यमे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरडनम्
अनीयर्
दुरडनीयः - दुरडनीया
ण्वुल्
दुराडकः - दुराडिका
तुमुँन्
दुरडितुम्
तव्य
दुरडितव्यः - दुरडितव्या
तृच्
दुरडिता - दुरडित्री
ल्यप्
दुरड्य
क्तवतुँ
दुरडितवान् - दुरडितवती
क्त
दुरडितः - दुरडिता
शतृँ
दुरडन् - दुरडन्ती
ण्यत्
दुराड्यः - दुराड्या
अच्
दुरडः - दुरडा
घञ्
दुराडः
क्तिन्
दुरट्टिः


सनादि प्रत्ययाः

उपसर्गाः