कृदन्तरूपाणि - परा + अड् - अडँ उद्यमे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराडनम्
अनीयर्
पराडनीयः - पराडनीया
ण्वुल्
पराडकः - पराडिका
तुमुँन्
पराडितुम्
तव्य
पराडितव्यः - पराडितव्या
तृच्
पराडिता - पराडित्री
ल्यप्
पराड्य
क्तवतुँ
पराडितवान् - पराडितवती
क्त
पराडितः - पराडिता
शतृँ
पराडन् - पराडन्ती
ण्यत्
पराड्यः - पराड्या
अच्
पराडः - पराडा
घञ्
पराडः
क्तिन्
पराट्टिः


सनादि प्रत्ययाः

उपसर्गाः