कृदन्तरूपाणि - परि + अड् - अडँ उद्यमे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यडनम्
अनीयर्
पर्यडनीयः - पर्यडनीया
ण्वुल्
पर्याडकः - पर्याडिका
तुमुँन्
पर्यडितुम्
तव्य
पर्यडितव्यः - पर्यडितव्या
तृच्
पर्यडिता - पर्यडित्री
ल्यप्
पर्यड्य
क्तवतुँ
पर्यडितवान् - पर्यडितवती
क्त
पर्यडितः - पर्यडिता
शतृँ
पर्यडन् - पर्यडन्ती
ण्यत्
पर्याड्यः - पर्याड्या
अच्
पर्यडः - पर्यडा
घञ्
पर्याडः
क्तिन्
पर्यट्टिः


सनादि प्रत्ययाः

उपसर्गाः