कृदन्तरूपाणि - प्रति + सृम्भ् - षृम्भुँ हिंसार्थौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसृम्भणम्
अनीयर्
प्रतिसृम्भणीयः - प्रतिसृम्भणीया
ण्वुल्
प्रतिसृम्भकः - प्रतिसृम्भिका
तुमुँन्
प्रतिसृम्भितुम्
तव्य
प्रतिसृम्भितव्यः - प्रतिसृम्भितव्या
तृच्
प्रतिसृम्भिता - प्रतिसृम्भित्री
ल्यप्
प्रतिसृभ्य
क्तवतुँ
प्रतिसृब्धवान् - प्रतिसृब्धवती
क्त
प्रतिसृब्धः - प्रतिसृब्धा
शतृँ
प्रतिसृम्भन् - प्रतिसृम्भन्ती
ण्यत्
प्रतिसृम्भ्यः - प्रतिसृम्भ्या
अच्
प्रतिसृम्भः - प्रतिसृम्भा
घञ्
प्रतिसृम्भः
क्तिन्
प्रतिसृब्धिः
प्रतिसृम्भा


सनादि प्रत्ययाः

उपसर्गाः