कृदन्तरूपाणि - निस् + सृम्भ् - षृम्भुँ हिंसार्थौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसृम्भणम् / निस्सृम्भणम्
अनीयर्
निःसृम्भणीयः / निस्सृम्भणीयः - निःसृम्भणीया / निस्सृम्भणीया
ण्वुल्
निःसृम्भकः / निस्सृम्भकः - निःसृम्भिका / निस्सृम्भिका
तुमुँन्
निःसृम्भितुम् / निस्सृम्भितुम्
तव्य
निःसृम्भितव्यः / निस्सृम्भितव्यः - निःसृम्भितव्या / निस्सृम्भितव्या
तृच्
निःसृम्भिता / निस्सृम्भिता - निःसृम्भित्री / निस्सृम्भित्री
ल्यप्
निःसृभ्य / निस्सृभ्य
क्तवतुँ
निःसृब्धवान् / निस्सृब्धवान् - निःसृब्धवती / निस्सृब्धवती
क्त
निःसृब्धः / निस्सृब्धः - निःसृब्धा / निस्सृब्धा
शतृँ
निःसृम्भन् / निस्सृम्भन् - निःसृम्भन्ती / निस्सृम्भन्ती
ण्यत्
निःसृम्भ्यः / निस्सृम्भ्यः - निःसृम्भ्या / निस्सृम्भ्या
अच्
निःसृम्भः / निस्सृम्भः - निःसृम्भा - निस्सृम्भा
घञ्
निःसृम्भः / निस्सृम्भः
क्तिन्
निःसृब्धिः / निस्सृब्धिः
निःसृम्भा / निस्सृम्भा


सनादि प्रत्ययाः

उपसर्गाः