कृदन्तरूपाणि - अभि + सृम्भ् - षृम्भुँ हिंसार्थौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसृम्भणम्
अनीयर्
अभिसृम्भणीयः - अभिसृम्भणीया
ण्वुल्
अभिसृम्भकः - अभिसृम्भिका
तुमुँन्
अभिसृम्भितुम्
तव्य
अभिसृम्भितव्यः - अभिसृम्भितव्या
तृच्
अभिसृम्भिता - अभिसृम्भित्री
ल्यप्
अभिसृभ्य
क्तवतुँ
अभिसृब्धवान् - अभिसृब्धवती
क्त
अभिसृब्धः - अभिसृब्धा
शतृँ
अभिसृम्भन् - अभिसृम्भन्ती
ण्यत्
अभिसृम्भ्यः - अभिसृम्भ्या
अच्
अभिसृम्भः - अभिसृम्भा
घञ्
अभिसृम्भः
क्तिन्
अभिसृब्धिः
अभिसृम्भा


सनादि प्रत्ययाः

उपसर्गाः