कृदन्तरूपाणि - परि + सृम्भ् - षृम्भुँ हिंसार्थौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसृम्भणम्
अनीयर्
परिसृम्भणीयः - परिसृम्भणीया
ण्वुल्
परिसृम्भकः - परिसृम्भिका
तुमुँन्
परिसृम्भितुम्
तव्य
परिसृम्भितव्यः - परिसृम्भितव्या
तृच्
परिसृम्भिता - परिसृम्भित्री
ल्यप्
परिसृभ्य
क्तवतुँ
परिसृब्धवान् - परिसृब्धवती
क्त
परिसृब्धः - परिसृब्धा
शतृँ
परिसृम्भन् - परिसृम्भन्ती
ण्यत्
परिसृम्भ्यः - परिसृम्भ्या
अच्
परिसृम्भः - परिसृम्भा
घञ्
परिसृम्भः
क्तिन्
परिसृब्धिः
परिसृम्भा


सनादि प्रत्ययाः

उपसर्गाः