कृदन्तरूपाणि - दुर् + सृम्भ् - षृम्भुँ हिंसार्थौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसृम्भणम् / दुस्सृम्भणम्
अनीयर्
दुःसृम्भणीयः / दुस्सृम्भणीयः - दुःसृम्भणीया / दुस्सृम्भणीया
ण्वुल्
दुःसृम्भकः / दुस्सृम्भकः - दुःसृम्भिका / दुस्सृम्भिका
तुमुँन्
दुःसृम्भितुम् / दुस्सृम्भितुम्
तव्य
दुःसृम्भितव्यः / दुस्सृम्भितव्यः - दुःसृम्भितव्या / दुस्सृम्भितव्या
तृच्
दुःसृम्भिता / दुस्सृम्भिता - दुःसृम्भित्री / दुस्सृम्भित्री
ल्यप्
दुःसृभ्य / दुस्सृभ्य
क्तवतुँ
दुःसृब्धवान् / दुस्सृब्धवान् - दुःसृब्धवती / दुस्सृब्धवती
क्त
दुःसृब्धः / दुस्सृब्धः - दुःसृब्धा / दुस्सृब्धा
शतृँ
दुःसृम्भन् / दुस्सृम्भन् - दुःसृम्भन्ती / दुस्सृम्भन्ती
ण्यत्
दुःसृम्भ्यः / दुस्सृम्भ्यः - दुःसृम्भ्या / दुस्सृम्भ्या
अच्
दुःसृम्भः / दुस्सृम्भः - दुःसृम्भा - दुस्सृम्भा
घञ्
दुःसृम्भः / दुस्सृम्भः
क्तिन्
दुःसृब्धिः / दुस्सृब्धिः
दुःसृम्भा / दुस्सृम्भा


सनादि प्रत्ययाः

उपसर्गाः