कृदन्तरूपाणि - परि + तिक् + णिच् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितेकनम्
अनीयर्
परितेकनीयः - परितेकनीया
ण्वुल्
परितेककः - परितेकिका
तुमुँन्
परितेकयितुम्
तव्य
परितेकयितव्यः - परितेकयितव्या
तृच्
परितेकयिता - परितेकयित्री
ल्यप्
परितेक्य
क्तवतुँ
परितेकितवान् - परितेकितवती
क्त
परितेकितः - परितेकिता
शतृँ
परितेकयन् - परितेकयन्ती
शानच्
परितेकयमानः - परितेकयमाना
यत्
परितेक्यः - परितेक्या
अच्
परितेकः - परितेका
युच्
परितेकना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः