कृदन्तरूपाणि - निस् + तिक् + णिच् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तेकनम्
अनीयर्
निस्तेकनीयः - निस्तेकनीया
ण्वुल्
निस्तेककः - निस्तेकिका
तुमुँन्
निस्तेकयितुम्
तव्य
निस्तेकयितव्यः - निस्तेकयितव्या
तृच्
निस्तेकयिता - निस्तेकयित्री
ल्यप्
निस्तेक्य
क्तवतुँ
निस्तेकितवान् - निस्तेकितवती
क्त
निस्तेकितः - निस्तेकिता
शतृँ
निस्तेकयन् - निस्तेकयन्ती
शानच्
निस्तेकयमानः - निस्तेकयमाना
यत्
निस्तेक्यः - निस्तेक्या
अच्
निस्तेकः - निस्तेका
युच्
निस्तेकना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः