कृदन्तरूपाणि - निस् + तिक् + यङ्लुक् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तेतेकनम्
अनीयर्
निस्तेतेकनीयः - निस्तेतेकनीया
ण्वुल्
निस्तेतेककः - निस्तेतेकिका
तुमुँन्
निस्तेतेकितुम्
तव्य
निस्तेतेकितव्यः - निस्तेतेकितव्या
तृच्
निस्तेतेकिता - निस्तेतेकित्री
ल्यप्
निस्तेतिक्य
क्तवतुँ
निस्तेतिकितवान् - निस्तेतिकितवती
क्त
निस्तेतिकितः - निस्तेतिकिता
शतृँ
निस्तेतिकन् - निस्तेतिकती
ण्यत्
निस्तेतेक्यः - निस्तेतेक्या
घञ्
निस्तेतेकः
निस्तेतिकः - निस्तेतिका
निस्तेतेका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः