कृदन्तरूपाणि - परि + तिक् + यङ्लुक् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितेतेकनम्
अनीयर्
परितेतेकनीयः - परितेतेकनीया
ण्वुल्
परितेतेककः - परितेतेकिका
तुमुँन्
परितेतेकितुम्
तव्य
परितेतेकितव्यः - परितेतेकितव्या
तृच्
परितेतेकिता - परितेतेकित्री
ल्यप्
परितेतिक्य
क्तवतुँ
परितेतिकितवान् - परितेतिकितवती
क्त
परितेतिकितः - परितेतिकिता
शतृँ
परितेतिकन् - परितेतिकती
ण्यत्
परितेतेक्यः - परितेतेक्या
घञ्
परितेतेकः
परितेतिकः - परितेतिका
परितेतेका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः