कृदन्तरूपाणि - परि + तिक् + यङ् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितेतिकनम्
अनीयर्
परितेतिकनीयः - परितेतिकनीया
ण्वुल्
परितेतिककः - परितेतिकिका
तुमुँन्
परितेतिकितुम्
तव्य
परितेतिकितव्यः - परितेतिकितव्या
तृच्
परितेतिकिता - परितेतिकित्री
ल्यप्
परितेतिक्य
क्तवतुँ
परितेतिकितवान् - परितेतिकितवती
क्त
परितेतिकितः - परितेतिकिता
शानच्
परितेतिक्यमानः - परितेतिक्यमाना
यत्
परितेतिक्यः - परितेतिक्या
घञ्
परितेतिकः
परितेतिका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः