कृदन्तरूपाणि - निस् + तिक् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तेकनम्
अनीयर्
निस्तेकनीयः - निस्तेकनीया
ण्वुल्
निस्तेककः - निस्तेकिका
तुमुँन्
निस्तेकितुम्
तव्य
निस्तेकितव्यः - निस्तेकितव्या
तृच्
निस्तेकिता - निस्तेकित्री
ल्यप्
निस्तिक्य
क्तवतुँ
निस्तिकितवान् - निस्तिकितवती
क्त
निस्तिकितः - निस्तिकिता
शानच्
निस्तेकमानः - निस्तेकमाना
ण्यत्
निस्तेक्यः - निस्तेक्या
घञ्
निस्तेकः
निस्तिकः - निस्तिका
क्तिन्
निस्तिक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः