कृदन्तरूपाणि - दुस् + तिक् + णिच् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तेकनम्
अनीयर्
दुस्तेकनीयः - दुस्तेकनीया
ण्वुल्
दुस्तेककः - दुस्तेकिका
तुमुँन्
दुस्तेकयितुम्
तव्य
दुस्तेकयितव्यः - दुस्तेकयितव्या
तृच्
दुस्तेकयिता - दुस्तेकयित्री
ल्यप्
दुस्तेक्य
क्तवतुँ
दुस्तेकितवान् - दुस्तेकितवती
क्त
दुस्तेकितः - दुस्तेकिता
शतृँ
दुस्तेकयन् - दुस्तेकयन्ती
शानच्
दुस्तेकयमानः - दुस्तेकयमाना
यत्
दुस्तेक्यः - दुस्तेक्या
अच्
दुस्तेकः - दुस्तेका
युच्
दुस्तेकना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः