कृदन्तरूपाणि - परि + तङ्क् + सन् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितितङ्किषणम्
अनीयर्
परितितङ्किषणीयः - परितितङ्किषणीया
ण्वुल्
परितितङ्किषकः - परितितङ्किषिका
तुमुँन्
परितितङ्किषितुम्
तव्य
परितितङ्किषितव्यः - परितितङ्किषितव्या
तृच्
परितितङ्किषिता - परितितङ्किषित्री
ल्यप्
परितितङ्किष्य
क्तवतुँ
परितितङ्किषितवान् - परितितङ्किषितवती
क्त
परितितङ्किषितः - परितितङ्किषिता
शतृँ
परितितङ्किषन् - परितितङ्किषन्ती
यत्
परितितङ्किष्यः - परितितङ्किष्या
अच्
परितितङ्किषः - परितितङ्किषा
घञ्
परितितङ्किषः
परितितङ्किषा


सनादि प्रत्ययाः

उपसर्गाः