कृदन्तरूपाणि - दुर् + तङ्क् + सन् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तितङ्किषणम्
अनीयर्
दुस्तितङ्किषणीयः - दुस्तितङ्किषणीया
ण्वुल्
दुस्तितङ्किषकः - दुस्तितङ्किषिका
तुमुँन्
दुस्तितङ्किषितुम्
तव्य
दुस्तितङ्किषितव्यः - दुस्तितङ्किषितव्या
तृच्
दुस्तितङ्किषिता - दुस्तितङ्किषित्री
ल्यप्
दुस्तितङ्किष्य
क्तवतुँ
दुस्तितङ्किषितवान् - दुस्तितङ्किषितवती
क्त
दुस्तितङ्किषितः - दुस्तितङ्किषिता
शतृँ
दुस्तितङ्किषन् - दुस्तितङ्किषन्ती
यत्
दुस्तितङ्किष्यः - दुस्तितङ्किष्या
अच्
दुस्तितङ्किषः - दुस्तितङ्किषा
घञ्
दुस्तितङ्किषः
दुस्तितङ्किषा


सनादि प्रत्ययाः

उपसर्गाः