कृदन्तरूपाणि - दुर् + तङ्क् + यङ् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तातङ्कनम्
अनीयर्
दुस्तातङ्कनीयः - दुस्तातङ्कनीया
ण्वुल्
दुस्तातङ्ककः - दुस्तातङ्किका
तुमुँन्
दुस्तातङ्कितुम्
तव्य
दुस्तातङ्कितव्यः - दुस्तातङ्कितव्या
तृच्
दुस्तातङ्किता - दुस्तातङ्कित्री
ल्यप्
दुस्तातङ्क्य
क्तवतुँ
दुस्तातङ्कितवान् - दुस्तातङ्कितवती
क्त
दुस्तातङ्कितः - दुस्तातङ्किता
शानच्
दुस्तातङ्क्यमानः - दुस्तातङ्क्यमाना
यत्
दुस्तातङ्क्यः - दुस्तातङ्क्या
घञ्
दुस्तातङ्कः
दुस्तातङ्का


सनादि प्रत्ययाः

उपसर्गाः