कृदन्तरूपाणि - नि + तङ्क् + सन् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितितङ्किषणम्
अनीयर्
नितितङ्किषणीयः - नितितङ्किषणीया
ण्वुल्
नितितङ्किषकः - नितितङ्किषिका
तुमुँन्
नितितङ्किषितुम्
तव्य
नितितङ्किषितव्यः - नितितङ्किषितव्या
तृच्
नितितङ्किषिता - नितितङ्किषित्री
ल्यप्
नितितङ्किष्य
क्तवतुँ
नितितङ्किषितवान् - नितितङ्किषितवती
क्त
नितितङ्किषितः - नितितङ्किषिता
शतृँ
नितितङ्किषन् - नितितङ्किषन्ती
यत्
नितितङ्किष्यः - नितितङ्किष्या
अच्
नितितङ्किषः - नितितङ्किषा
घञ्
नितितङ्किषः
नितितङ्किषा


सनादि प्रत्ययाः

उपसर्गाः