कृदन्तरूपाणि - नि + तङ्क् + णिच्+सन् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितितङ्कयिषणम्
अनीयर्
नितितङ्कयिषणीयः - नितितङ्कयिषणीया
ण्वुल्
नितितङ्कयिषकः - नितितङ्कयिषिका
तुमुँन्
नितितङ्कयिषितुम्
तव्य
नितितङ्कयिषितव्यः - नितितङ्कयिषितव्या
तृच्
नितितङ्कयिषिता - नितितङ्कयिषित्री
ल्यप्
नितितङ्कयिष्य
क्तवतुँ
नितितङ्कयिषितवान् - नितितङ्कयिषितवती
क्त
नितितङ्कयिषितः - नितितङ्कयिषिता
शतृँ
नितितङ्कयिषन् - नितितङ्कयिषन्ती
शानच्
नितितङ्कयिषमाणः - नितितङ्कयिषमाणा
यत्
नितितङ्कयिष्यः - नितितङ्कयिष्या
अच्
नितितङ्कयिषः - नितितङ्कयिषा
घञ्
नितितङ्कयिषः
नितितङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः