कृदन्तरूपाणि - परि + तङ्क् + णिच् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितङ्कनम्
अनीयर्
परितङ्कनीयः - परितङ्कनीया
ण्वुल्
परितङ्ककः - परितङ्किका
तुमुँन्
परितङ्कयितुम्
तव्य
परितङ्कयितव्यः - परितङ्कयितव्या
तृच्
परितङ्कयिता - परितङ्कयित्री
ल्यप्
परितङ्क्य
क्तवतुँ
परितङ्कितवान् - परितङ्कितवती
क्त
परितङ्कितः - परितङ्किता
शतृँ
परितङ्कयन् - परितङ्कयन्ती
शानच्
परितङ्कयमानः - परितङ्कयमाना
यत्
परितङ्क्यः - परितङ्क्या
अच्
परितङ्कः - परितङ्का
युच्
परितङ्कना


सनादि प्रत्ययाः

उपसर्गाः