कृदन्तरूपाणि - परि + तङ्क् + यङ्लुक् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितातङ्कनम्
अनीयर्
परितातङ्कनीयः - परितातङ्कनीया
ण्वुल्
परितातङ्ककः - परितातङ्किका
तुमुँन्
परितातङ्कितुम्
तव्य
परितातङ्कितव्यः - परितातङ्कितव्या
तृच्
परितातङ्किता - परितातङ्कित्री
ल्यप्
परितातङ्क्य
क्तवतुँ
परितातङ्कितवान् - परितातङ्कितवती
क्त
परितातङ्कितः - परितातङ्किता
शतृँ
परितातङ्कन् - परितातङ्कती
ण्यत्
परितातङ्क्यः - परितातङ्क्या
अच्
परितातङ्कः - परितातङ्का
घञ्
परितातङ्कः
परितातङ्का


सनादि प्रत्ययाः

उपसर्गाः