कृदन्तरूपाणि - परि + उष् - उषँ दाहे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्योषणम्
अनीयर्
पर्योषणीयः - पर्योषणीया
ण्वुल्
पर्योषकः - पर्योषिका
तुमुँन्
पर्योषितुम्
तव्य
पर्योषितव्यः - पर्योषितव्या
तृच्
पर्योषिता - पर्योषित्री
ल्यप्
पर्युष्य
क्तवतुँ
पर्योषितवान् / पर्युषितवान् - पर्योषितवती / पर्युषितवती
क्त
पर्योषितः / पर्युषितः - पर्योषिता / पर्युषिता
शतृँ
पर्योषन् - पर्योषन्ती
ण्यत्
पर्योष्यः - पर्योष्या
घञ्
पर्योषः
पर्युषः - पर्युषा
क्तिन्
पर्युष्टिः


सनादि प्रत्ययाः

उपसर्गाः