कृदन्तरूपाणि - दुर् + उष् - उषँ दाहे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरोषणम्
अनीयर्
दुरोषणीयः - दुरोषणीया
ण्वुल्
दुरोषकः - दुरोषिका
तुमुँन्
दुरोषितुम्
तव्य
दुरोषितव्यः - दुरोषितव्या
तृच्
दुरोषिता - दुरोषित्री
ल्यप्
दुरुष्य
क्तवतुँ
दुरोषितवान् / दुरुषितवान् - दुरोषितवती / दुरुषितवती
क्त
दुरोषितः / दुरुषितः - दुरोषिता / दुरुषिता
शतृँ
दुरोषन् - दुरोषन्ती
ण्यत्
दुरोष्यः - दुरोष्या
घञ्
दुरोषः
दुरुषः - दुरुषा
क्तिन्
दुरुष्टिः


सनादि प्रत्ययाः

उपसर्गाः