कृदन्तरूपाणि - अधि + उष् - उषँ दाहे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्योषणम्
अनीयर्
अध्योषणीयः - अध्योषणीया
ण्वुल्
अध्योषकः - अध्योषिका
तुमुँन्
अध्योषितुम्
तव्य
अध्योषितव्यः - अध्योषितव्या
तृच्
अध्योषिता - अध्योषित्री
ल्यप्
अध्युष्य
क्तवतुँ
अध्योषितवान् / अध्युषितवान् - अध्योषितवती / अध्युषितवती
क्त
अध्योषितः / अध्युषितः - अध्योषिता / अध्युषिता
शतृँ
अध्योषन् - अध्योषन्ती
ण्यत्
अध्योष्यः - अध्योष्या
घञ्
अध्योषः
अध्युषः - अध्युषा
क्तिन्
अध्युष्टिः


सनादि प्रत्ययाः

उपसर्गाः