कृदन्तरूपाणि - अभि + उष् - उषँ दाहे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्योषणम्
अनीयर्
अभ्योषणीयः - अभ्योषणीया
ण्वुल्
अभ्योषकः - अभ्योषिका
तुमुँन्
अभ्योषितुम्
तव्य
अभ्योषितव्यः - अभ्योषितव्या
तृच्
अभ्योषिता - अभ्योषित्री
ल्यप्
अभ्युष्य
क्तवतुँ
अभ्योषितवान् / अभ्युषितवान् - अभ्योषितवती / अभ्युषितवती
क्त
अभ्योषितः / अभ्युषितः - अभ्योषिता / अभ्युषिता
शतृँ
अभ्योषन् - अभ्योषन्ती
ण्यत्
अभ्योष्यः - अभ्योष्या
घञ्
अभ्योषः
अभ्युषः - अभ्युषा
क्तिन्
अभ्युष्टिः


सनादि प्रत्ययाः

उपसर्गाः