कृदन्तरूपाणि - निस् + उष् - उषँ दाहे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरोषणम्
अनीयर्
निरोषणीयः - निरोषणीया
ण्वुल्
निरोषकः - निरोषिका
तुमुँन्
निरोषितुम्
तव्य
निरोषितव्यः - निरोषितव्या
तृच्
निरोषिता - निरोषित्री
ल्यप्
निरुष्य
क्तवतुँ
निरोषितवान् / निरुषितवान् - निरोषितवती / निरुषितवती
क्त
निरोषितः / निरुषितः - निरोषिता / निरुषिता
शतृँ
निरोषन् - निरोषन्ती
ण्यत्
निरोष्यः - निरोष्या
घञ्
निरोषः
निरुषः - निरुषा
क्तिन्
निरुष्टिः


सनादि प्रत्ययाः

उपसर्गाः