कृदन्तरूपाणि - परा + टीक् + णिच् - टीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराटीकनम्
अनीयर्
पराटीकनीयः - पराटीकनीया
ण्वुल्
पराटीककः - पराटीकिका
तुमुँन्
पराटीकयितुम्
तव्य
पराटीकयितव्यः - पराटीकयितव्या
तृच्
पराटीकयिता - पराटीकयित्री
ल्यप्
पराटीक्य
क्तवतुँ
पराटीकितवान् - पराटीकितवती
क्त
पराटीकितः - पराटीकिता
शतृँ
पराटीकयन् - पराटीकयन्ती
शानच्
पराटीकयमानः - पराटीकयमाना
यत्
पराटीक्यः - पराटीक्या
अच्
पराटीकः - पराटीका
युच्
पराटीकना


सनादि प्रत्ययाः

उपसर्गाः