कृदन्तरूपाणि - परा + टीक् + यङ् - टीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराटेटीकनम्
अनीयर्
पराटेटीकनीयः - पराटेटीकनीया
ण्वुल्
पराटेटीककः - पराटेटीकिका
तुमुँन्
पराटेटीकितुम्
तव्य
पराटेटीकितव्यः - पराटेटीकितव्या
तृच्
पराटेटीकिता - पराटेटीकित्री
ल्यप्
पराटेटीक्य
क्तवतुँ
पराटेटीकितवान् - पराटेटीकितवती
क्त
पराटेटीकितः - पराटेटीकिता
शानच्
पराटेटीक्यमानः - पराटेटीक्यमाना
यत्
पराटेटीक्यः - पराटेटीक्या
घञ्
पराटेटीकः
पराटेटीका


सनादि प्रत्ययाः

उपसर्गाः