कृदन्तरूपाणि - परा + टीक् + सन् - टीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराटिटीकिषणम्
अनीयर्
पराटिटीकिषणीयः - पराटिटीकिषणीया
ण्वुल्
पराटिटीकिषकः - पराटिटीकिषिका
तुमुँन्
पराटिटीकिषितुम्
तव्य
पराटिटीकिषितव्यः - पराटिटीकिषितव्या
तृच्
पराटिटीकिषिता - पराटिटीकिषित्री
ल्यप्
पराटिटीकिष्य
क्तवतुँ
पराटिटीकिषितवान् - पराटिटीकिषितवती
क्त
पराटिटीकिषितः - पराटिटीकिषिता
शानच्
पराटिटीकिषमाणः - पराटिटीकिषमाणा
यत्
पराटिटीकिष्यः - पराटिटीकिष्या
अच्
पराटिटीकिषः - पराटिटीकिषा
घञ्
पराटिटीकिषः
पराटिटीकिषा


सनादि प्रत्ययाः

उपसर्गाः