कृदन्तरूपाणि - परा + टीक् - टीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराटीकनम्
अनीयर्
पराटीकनीयः - पराटीकनीया
ण्वुल्
पराटीककः - पराटीकिका
तुमुँन्
पराटीकितुम्
तव्य
पराटीकितव्यः - पराटीकितव्या
तृच्
पराटीकिता - पराटीकित्री
ल्यप्
पराटीक्य
क्तवतुँ
पराटीकितवान् - पराटीकितवती
क्त
पराटीकितः - पराटीकिता
शानच्
पराटीकमानः - पराटीकमाना
ण्यत्
पराटीक्यः - पराटीक्या
घञ्
पराटीकः
पराटीकः - पराटीका
पराटीका


सनादि प्रत्ययाः

उपसर्गाः