कृदन्तरूपाणि - टीक् + णिच् - टीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
टीकनम्
अनीयर्
टीकनीयः - टीकनीया
ण्वुल्
टीककः - टीकिका
तुमुँन्
टीकयितुम्
तव्य
टीकयितव्यः - टीकयितव्या
तृच्
टीकयिता - टीकयित्री
क्त्वा
टीकयित्वा
क्तवतुँ
टीकितवान् - टीकितवती
क्त
टीकितः - टीकिता
शतृँ
टीकयन् - टीकयन्ती
शानच्
टीकयमानः - टीकयमाना
यत्
टीक्यः - टीक्या
अच्
टीकः - टीका
युच्
टीकना


सनादि प्रत्ययाः

उपसर्गाः