कृदन्तरूपाणि - जुत् + सन् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जुजुतिषणम् / जुजोतिषणम्
अनीयर्
जुजुतिषणीयः / जुजोतिषणीयः - जुजुतिषणीया / जुजोतिषणीया
ण्वुल्
जुजुतिषकः / जुजोतिषकः - जुजुतिषिका / जुजोतिषिका
तुमुँन्
जुजुतिषितुम् / जुजोतिषितुम्
तव्य
जुजुतिषितव्यः / जुजोतिषितव्यः - जुजुतिषितव्या / जुजोतिषितव्या
तृच्
जुजुतिषिता / जुजोतिषिता - जुजुतिषित्री / जुजोतिषित्री
क्त्वा
जुजुतिषित्वा / जुजोतिषित्वा
क्तवतुँ
जुजुतिषितवान् / जुजोतिषितवान् - जुजुतिषितवती / जुजोतिषितवती
क्त
जुजुतिषितः / जुजोतिषितः - जुजुतिषिता / जुजोतिषिता
शानच्
जुजुतिषमाणः / जुजोतिषमाणः - जुजुतिषमाणा / जुजोतिषमाणा
यत्
जुजुतिष्यः / जुजोतिष्यः - जुजुतिष्या / जुजोतिष्या
अच्
जुजुतिषः / जुजोतिषः - जुजुतिषा - जुजोतिषा
घञ्
जुजुतिषः / जुजोतिषः
जुजुतिषा / जुजोतिषा


सनादि प्रत्ययाः

उपसर्गाः