कृदन्तरूपाणि - आङ् + जुत् + सन् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आजुजुतिषणम् / आजुजोतिषणम्
अनीयर्
आजुजुतिषणीयः / आजुजोतिषणीयः - आजुजुतिषणीया / आजुजोतिषणीया
ण्वुल्
आजुजुतिषकः / आजुजोतिषकः - आजुजुतिषिका / आजुजोतिषिका
तुमुँन्
आजुजुतिषितुम् / आजुजोतिषितुम्
तव्य
आजुजुतिषितव्यः / आजुजोतिषितव्यः - आजुजुतिषितव्या / आजुजोतिषितव्या
तृच्
आजुजुतिषिता / आजुजोतिषिता - आजुजुतिषित्री / आजुजोतिषित्री
ल्यप्
आजुजुतिष्य / आजुजोतिष्य
क्तवतुँ
आजुजुतिषितवान् / आजुजोतिषितवान् - आजुजुतिषितवती / आजुजोतिषितवती
क्त
आजुजुतिषितः / आजुजोतिषितः - आजुजुतिषिता / आजुजोतिषिता
शानच्
आजुजुतिषमाणः / आजुजोतिषमाणः - आजुजुतिषमाणा / आजुजोतिषमाणा
यत्
आजुजुतिष्यः / आजुजोतिष्यः - आजुजुतिष्या / आजुजोतिष्या
अच्
आजुजुतिषः / आजुजोतिषः - आजुजुतिषा - आजुजोतिषा
घञ्
आजुजुतिषः / आजुजोतिषः
आजुजुतिषा / आजुजोतिषा


सनादि प्रत्ययाः

उपसर्गाः