कृदन्तरूपाणि - अधि + जुत् + सन् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिजुजुतिषणम् / अधिजुजोतिषणम्
अनीयर्
अधिजुजुतिषणीयः / अधिजुजोतिषणीयः - अधिजुजुतिषणीया / अधिजुजोतिषणीया
ण्वुल्
अधिजुजुतिषकः / अधिजुजोतिषकः - अधिजुजुतिषिका / अधिजुजोतिषिका
तुमुँन्
अधिजुजुतिषितुम् / अधिजुजोतिषितुम्
तव्य
अधिजुजुतिषितव्यः / अधिजुजोतिषितव्यः - अधिजुजुतिषितव्या / अधिजुजोतिषितव्या
तृच्
अधिजुजुतिषिता / अधिजुजोतिषिता - अधिजुजुतिषित्री / अधिजुजोतिषित्री
ल्यप्
अधिजुजुतिष्य / अधिजुजोतिष्य
क्तवतुँ
अधिजुजुतिषितवान् / अधिजुजोतिषितवान् - अधिजुजुतिषितवती / अधिजुजोतिषितवती
क्त
अधिजुजुतिषितः / अधिजुजोतिषितः - अधिजुजुतिषिता / अधिजुजोतिषिता
शानच्
अधिजुजुतिषमाणः / अधिजुजोतिषमाणः - अधिजुजुतिषमाणा / अधिजुजोतिषमाणा
यत्
अधिजुजुतिष्यः / अधिजुजोतिष्यः - अधिजुजुतिष्या / अधिजुजोतिष्या
अच्
अधिजुजुतिषः / अधिजुजोतिषः - अधिजुजुतिषा - अधिजुजोतिषा
घञ्
अधिजुजुतिषः / अधिजुजोतिषः
अधिजुजुतिषा / अधिजुजोतिषा


सनादि प्रत्ययाः

उपसर्गाः