कृदन्तरूपाणि - आङ् + जुत् + णिच्+सन् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आजुजोतयिषणम्
अनीयर्
आजुजोतयिषणीयः - आजुजोतयिषणीया
ण्वुल्
आजुजोतयिषकः - आजुजोतयिषिका
तुमुँन्
आजुजोतयिषितुम्
तव्य
आजुजोतयिषितव्यः - आजुजोतयिषितव्या
तृच्
आजुजोतयिषिता - आजुजोतयिषित्री
ल्यप्
आजुजोतयिष्य
क्तवतुँ
आजुजोतयिषितवान् - आजुजोतयिषितवती
क्त
आजुजोतयिषितः - आजुजोतयिषिता
शतृँ
आजुजोतयिषन् - आजुजोतयिषन्ती
शानच्
आजुजोतयिषमाणः - आजुजोतयिषमाणा
यत्
आजुजोतयिष्यः - आजुजोतयिष्या
अच्
आजुजोतयिषः - आजुजोतयिषा
घञ्
आजुजोतयिषः
आजुजोतयिषा


सनादि प्रत्ययाः

उपसर्गाः