कृदन्तरूपाणि - जुत् + यङ्लुक् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जोजोतनम्
अनीयर्
जोजोतनीयः - जोजोतनीया
ण्वुल्
जोजोतकः - जोजोतिका
तुमुँन्
जोजोतितुम्
तव्य
जोजोतितव्यः - जोजोतितव्या
तृच्
जोजोतिता - जोजोतित्री
क्त्वा
जोजुतित्वा / जोजोतित्वा
क्तवतुँ
जोजोतितवान् / जोजुतितवान् - जोजोतितवती / जोजुतितवती
क्त
जोजोतितः / जोजुतितः - जोजोतिता / जोजुतिता
शतृँ
जोजुतन् - जोजुतती
ण्यत्
जोजोत्यः - जोजोत्या
घञ्
जोजोतः
जोजुतः - जोजुता
जोजोता


सनादि प्रत्ययाः

उपसर्गाः