कृदन्तरूपाणि - अव + जुत् + यङ्लुक् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवजोजोतनम्
अनीयर्
अवजोजोतनीयः - अवजोजोतनीया
ण्वुल्
अवजोजोतकः - अवजोजोतिका
तुमुँन्
अवजोजोतितुम्
तव्य
अवजोजोतितव्यः - अवजोजोतितव्या
तृच्
अवजोजोतिता - अवजोजोतित्री
ल्यप्
अवजोजुत्य
क्तवतुँ
अवजोजोतितवान् / अवजोजुतितवान् - अवजोजोतितवती / अवजोजुतितवती
क्त
अवजोजोतितः / अवजोजुतितः - अवजोजोतिता / अवजोजुतिता
शतृँ
अवजोजुतन् - अवजोजुतती
ण्यत्
अवजोजोत्यः - अवजोजोत्या
घञ्
अवजोजोतः
अवजोजुतः - अवजोजुता
अवजोजोता


सनादि प्रत्ययाः

उपसर्गाः