कृदन्तरूपाणि - उत् + मञ्च् + सन् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मिमञ्चिषणम् / उद्मिमञ्चिषणम्
अनीयर्
उन्मिमञ्चिषणीयः / उद्मिमञ्चिषणीयः - उन्मिमञ्चिषणीया / उद्मिमञ्चिषणीया
ण्वुल्
उन्मिमञ्चिषकः / उद्मिमञ्चिषकः - उन्मिमञ्चिषिका / उद्मिमञ्चिषिका
तुमुँन्
उन्मिमञ्चिषितुम् / उद्मिमञ्चिषितुम्
तव्य
उन्मिमञ्चिषितव्यः / उद्मिमञ्चिषितव्यः - उन्मिमञ्चिषितव्या / उद्मिमञ्चिषितव्या
तृच्
उन्मिमञ्चिषिता / उद्मिमञ्चिषिता - उन्मिमञ्चिषित्री / उद्मिमञ्चिषित्री
ल्यप्
उन्मिमञ्चिष्य / उद्मिमञ्चिष्य
क्तवतुँ
उन्मिमञ्चिषितवान् / उद्मिमञ्चिषितवान् - उन्मिमञ्चिषितवती / उद्मिमञ्चिषितवती
क्त
उन्मिमञ्चिषितः / उद्मिमञ्चिषितः - उन्मिमञ्चिषिता / उद्मिमञ्चिषिता
शानच्
उन्मिमञ्चिषमाणः / उद्मिमञ्चिषमाणः - उन्मिमञ्चिषमाणा / उद्मिमञ्चिषमाणा
यत्
उन्मिमञ्चिष्यः / उद्मिमञ्चिष्यः - उन्मिमञ्चिष्या / उद्मिमञ्चिष्या
अच्
उन्मिमञ्चिषः / उद्मिमञ्चिषः - उन्मिमञ्चिषा - उद्मिमञ्चिषा
घञ्
उन्मिमञ्चिषः / उद्मिमञ्चिषः
उन्मिमञ्चिषा / उद्मिमञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः