कृदन्तरूपाणि - उत् + मञ्च् + यङ् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मामञ्चनम् / उद्मामञ्चनम्
अनीयर्
उन्मामञ्चनीयः / उद्मामञ्चनीयः - उन्मामञ्चनीया / उद्मामञ्चनीया
ण्वुल्
उन्मामञ्चकः / उद्मामञ्चकः - उन्मामञ्चिका / उद्मामञ्चिका
तुमुँन्
उन्मामञ्चितुम् / उद्मामञ्चितुम्
तव्य
उन्मामञ्चितव्यः / उद्मामञ्चितव्यः - उन्मामञ्चितव्या / उद्मामञ्चितव्या
तृच्
उन्मामञ्चिता / उद्मामञ्चिता - उन्मामञ्चित्री / उद्मामञ्चित्री
ल्यप्
उन्मामञ्च्य / उद्मामञ्च्य
क्तवतुँ
उन्मामञ्चितवान् / उद्मामञ्चितवान् - उन्मामञ्चितवती / उद्मामञ्चितवती
क्त
उन्मामञ्चितः / उद्मामञ्चितः - उन्मामञ्चिता / उद्मामञ्चिता
शानच्
उन्मामञ्च्यमानः / उद्मामञ्च्यमानः - उन्मामञ्च्यमाना / उद्मामञ्च्यमाना
यत्
उन्मामञ्च्यः / उद्मामञ्च्यः - उन्मामञ्च्या / उद्मामञ्च्या
घञ्
उन्मामञ्चः / उद्मामञ्चः
उन्मामञ्चा / उद्मामञ्चा


सनादि प्रत्ययाः

उपसर्गाः