कृदन्तरूपाणि - उत् + मञ्च् + णिच् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मञ्चनम् / उद्मञ्चनम्
अनीयर्
उन्मञ्चनीयः / उद्मञ्चनीयः - उन्मञ्चनीया / उद्मञ्चनीया
ण्वुल्
उन्मञ्चकः / उद्मञ्चकः - उन्मञ्चिका / उद्मञ्चिका
तुमुँन्
उन्मञ्चयितुम् / उद्मञ्चयितुम्
तव्य
उन्मञ्चयितव्यः / उद्मञ्चयितव्यः - उन्मञ्चयितव्या / उद्मञ्चयितव्या
तृच्
उन्मञ्चयिता / उद्मञ्चयिता - उन्मञ्चयित्री / उद्मञ्चयित्री
ल्यप्
उन्मञ्च्य / उद्मञ्च्य
क्तवतुँ
उन्मञ्चितवान् / उद्मञ्चितवान् - उन्मञ्चितवती / उद्मञ्चितवती
क्त
उन्मञ्चितः / उद्मञ्चितः - उन्मञ्चिता / उद्मञ्चिता
शतृँ
उन्मञ्चयन् / उद्मञ्चयन् - उन्मञ्चयन्ती / उद्मञ्चयन्ती
शानच्
उन्मञ्चयमानः / उद्मञ्चयमानः - उन्मञ्चयमाना / उद्मञ्चयमाना
यत्
उन्मञ्च्यः / उद्मञ्च्यः - उन्मञ्च्या / उद्मञ्च्या
अच्
उन्मञ्चः / उद्मञ्चः - उन्मञ्चा - उद्मञ्चा
युच्
उन्मञ्चना / उद्मञ्चना


सनादि प्रत्ययाः

उपसर्गाः