कृदन्तरूपाणि - सम् + मञ्च् + णिच् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मञ्चनम् / संमञ्चनम्
अनीयर्
सम्मञ्चनीयः / संमञ्चनीयः - सम्मञ्चनीया / संमञ्चनीया
ण्वुल्
सम्मञ्चकः / संमञ्चकः - सम्मञ्चिका / संमञ्चिका
तुमुँन्
सम्मञ्चयितुम् / संमञ्चयितुम्
तव्य
सम्मञ्चयितव्यः / संमञ्चयितव्यः - सम्मञ्चयितव्या / संमञ्चयितव्या
तृच्
सम्मञ्चयिता / संमञ्चयिता - सम्मञ्चयित्री / संमञ्चयित्री
ल्यप्
सम्मञ्च्य / संमञ्च्य
क्तवतुँ
सम्मञ्चितवान् / संमञ्चितवान् - सम्मञ्चितवती / संमञ्चितवती
क्त
सम्मञ्चितः / संमञ्चितः - सम्मञ्चिता / संमञ्चिता
शतृँ
सम्मञ्चयन् / संमञ्चयन् - सम्मञ्चयन्ती / संमञ्चयन्ती
शानच्
सम्मञ्चयमानः / संमञ्चयमानः - सम्मञ्चयमाना / संमञ्चयमाना
यत्
सम्मञ्च्यः / संमञ्च्यः - सम्मञ्च्या / संमञ्च्या
अच्
सम्मञ्चः / संमञ्चः - सम्मञ्चा - संमञ्चा
युच्
सम्मञ्चना / संमञ्चना


सनादि प्रत्ययाः

उपसर्गाः