कृदन्तरूपाणि - सम् + मञ्च् + सन् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मिमञ्चिषणम् / संमिमञ्चिषणम्
अनीयर्
सम्मिमञ्चिषणीयः / संमिमञ्चिषणीयः - सम्मिमञ्चिषणीया / संमिमञ्चिषणीया
ण्वुल्
सम्मिमञ्चिषकः / संमिमञ्चिषकः - सम्मिमञ्चिषिका / संमिमञ्चिषिका
तुमुँन्
सम्मिमञ्चिषितुम् / संमिमञ्चिषितुम्
तव्य
सम्मिमञ्चिषितव्यः / संमिमञ्चिषितव्यः - सम्मिमञ्चिषितव्या / संमिमञ्चिषितव्या
तृच्
सम्मिमञ्चिषिता / संमिमञ्चिषिता - सम्मिमञ्चिषित्री / संमिमञ्चिषित्री
ल्यप्
सम्मिमञ्चिष्य / संमिमञ्चिष्य
क्तवतुँ
सम्मिमञ्चिषितवान् / संमिमञ्चिषितवान् - सम्मिमञ्चिषितवती / संमिमञ्चिषितवती
क्त
सम्मिमञ्चिषितः / संमिमञ्चिषितः - सम्मिमञ्चिषिता / संमिमञ्चिषिता
शानच्
सम्मिमञ्चिषमाणः / संमिमञ्चिषमाणः - सम्मिमञ्चिषमाणा / संमिमञ्चिषमाणा
यत्
सम्मिमञ्चिष्यः / संमिमञ्चिष्यः - सम्मिमञ्चिष्या / संमिमञ्चिष्या
अच्
सम्मिमञ्चिषः / संमिमञ्चिषः - सम्मिमञ्चिषा - संमिमञ्चिषा
घञ्
सम्मिमञ्चिषः / संमिमञ्चिषः
सम्मिमञ्चिषा / संमिमञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः