कृदन्तरूपाणि - उत् + मञ्च् + णिच्+सन् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मिमञ्चयिषणम् / उद्मिमञ्चयिषणम्
अनीयर्
उन्मिमञ्चयिषणीयः / उद्मिमञ्चयिषणीयः - उन्मिमञ्चयिषणीया / उद्मिमञ्चयिषणीया
ण्वुल्
उन्मिमञ्चयिषकः / उद्मिमञ्चयिषकः - उन्मिमञ्चयिषिका / उद्मिमञ्चयिषिका
तुमुँन्
उन्मिमञ्चयिषितुम् / उद्मिमञ्चयिषितुम्
तव्य
उन्मिमञ्चयिषितव्यः / उद्मिमञ्चयिषितव्यः - उन्मिमञ्चयिषितव्या / उद्मिमञ्चयिषितव्या
तृच्
उन्मिमञ्चयिषिता / उद्मिमञ्चयिषिता - उन्मिमञ्चयिषित्री / उद्मिमञ्चयिषित्री
ल्यप्
उन्मिमञ्चयिष्य / उद्मिमञ्चयिष्य
क्तवतुँ
उन्मिमञ्चयिषितवान् / उद्मिमञ्चयिषितवान् - उन्मिमञ्चयिषितवती / उद्मिमञ्चयिषितवती
क्त
उन्मिमञ्चयिषितः / उद्मिमञ्चयिषितः - उन्मिमञ्चयिषिता / उद्मिमञ्चयिषिता
शतृँ
उन्मिमञ्चयिषन् / उद्मिमञ्चयिषन् - उन्मिमञ्चयिषन्ती / उद्मिमञ्चयिषन्ती
शानच्
उन्मिमञ्चयिषमाणः / उद्मिमञ्चयिषमाणः - उन्मिमञ्चयिषमाणा / उद्मिमञ्चयिषमाणा
यत्
उन्मिमञ्चयिष्यः / उद्मिमञ्चयिष्यः - उन्मिमञ्चयिष्या / उद्मिमञ्चयिष्या
अच्
उन्मिमञ्चयिषः / उद्मिमञ्चयिषः - उन्मिमञ्चयिषा - उद्मिमञ्चयिषा
घञ्
उन्मिमञ्चयिषः / उद्मिमञ्चयिषः
उन्मिमञ्चयिषा / उद्मिमञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः