कृदन्तरूपाणि - उत् + घग्घ् + णिच्+सन् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उज्जिघग्घयिषणम्
अनीयर्
उज्जिघग्घयिषणीयः - उज्जिघग्घयिषणीया
ण्वुल्
उज्जिघग्घयिषकः - उज्जिघग्घयिषिका
तुमुँन्
उज्जिघग्घयिषितुम्
तव्य
उज्जिघग्घयिषितव्यः - उज्जिघग्घयिषितव्या
तृच्
उज्जिघग्घयिषिता - उज्जिघग्घयिषित्री
ल्यप्
उज्जिघग्घयिष्य
क्तवतुँ
उज्जिघग्घयिषितवान् - उज्जिघग्घयिषितवती
क्त
उज्जिघग्घयिषितः - उज्जिघग्घयिषिता
शतृँ
उज्जिघग्घयिषन् - उज्जिघग्घयिषन्ती
शानच्
उज्जिघग्घयिषमाणः - उज्जिघग्घयिषमाणा
यत्
उज्जिघग्घयिष्यः - उज्जिघग्घयिष्या
अच्
उज्जिघग्घयिषः - उज्जिघग्घयिषा
घञ्
उज्जिघग्घयिषः
उज्जिघग्घयिषा


सनादि प्रत्ययाः

उपसर्गाः