कृदन्तरूपाणि - उत् + घग्घ् + यङ् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उज्जाघग्घनम्
अनीयर्
उज्जाघग्घनीयः - उज्जाघग्घनीया
ण्वुल्
उज्जाघग्घकः - उज्जाघग्घिका
तुमुँन्
उज्जाघग्घितुम्
तव्य
उज्जाघग्घितव्यः - उज्जाघग्घितव्या
तृच्
उज्जाघग्घिता - उज्जाघग्घित्री
ल्यप्
उज्जाघग्घ्य
क्तवतुँ
उज्जाघग्घितवान् - उज्जाघग्घितवती
क्त
उज्जाघग्घितः - उज्जाघग्घिता
शानच्
उज्जाघग्घ्यमानः - उज्जाघग्घ्यमाना
यत्
उज्जाघग्घ्यः - उज्जाघग्घ्या
घञ्
उज्जाघग्घः
उज्जाघग्घा


सनादि प्रत्ययाः

उपसर्गाः