कृदन्तरूपाणि - उत् + घग्घ् + णिच् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्घग्घनम्
अनीयर्
उद्घग्घनीयः - उद्घग्घनीया
ण्वुल्
उद्घग्घकः - उद्घग्घिका
तुमुँन्
उद्घग्घयितुम्
तव्य
उद्घग्घयितव्यः - उद्घग्घयितव्या
तृच्
उद्घग्घयिता - उद्घग्घयित्री
ल्यप्
उद्घग्घ्य
क्तवतुँ
उद्घग्घितवान् - उद्घग्घितवती
क्त
उद्घग्घितः - उद्घग्घिता
शतृँ
उद्घग्घयन् - उद्घग्घयन्ती
शानच्
उद्घग्घयमानः - उद्घग्घयमाना
यत्
उद्घग्घ्यः - उद्घग्घ्या
अच्
उद्घग्घः - उद्घग्घा
युच्
उद्घग्घना


सनादि प्रत्ययाः

उपसर्गाः