कृदन्तरूपाणि - आङ् + घग्घ् + णिच् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आघग्घनम्
अनीयर्
आघग्घनीयः - आघग्घनीया
ण्वुल्
आघग्घकः - आघग्घिका
तुमुँन्
आघग्घयितुम्
तव्य
आघग्घयितव्यः - आघग्घयितव्या
तृच्
आघग्घयिता - आघग्घयित्री
ल्यप्
आघग्घ्य
क्तवतुँ
आघग्घितवान् - आघग्घितवती
क्त
आघग्घितः - आघग्घिता
शतृँ
आघग्घयन् - आघग्घयन्ती
शानच्
आघग्घयमानः - आघग्घयमाना
यत्
आघग्घ्यः - आघग्घ्या
अच्
आघग्घः - आघग्घा
युच्
आघग्घना


सनादि प्रत्ययाः

उपसर्गाः