कृदन्तरूपाणि - उत् + घग्घ् + सन् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उज्जिघग्घिषणम्
अनीयर्
उज्जिघग्घिषणीयः - उज्जिघग्घिषणीया
ण्वुल्
उज्जिघग्घिषकः - उज्जिघग्घिषिका
तुमुँन्
उज्जिघग्घिषितुम्
तव्य
उज्जिघग्घिषितव्यः - उज्जिघग्घिषितव्या
तृच्
उज्जिघग्घिषिता - उज्जिघग्घिषित्री
ल्यप्
उज्जिघग्घिष्य
क्तवतुँ
उज्जिघग्घिषितवान् - उज्जिघग्घिषितवती
क्त
उज्जिघग्घिषितः - उज्जिघग्घिषिता
शतृँ
उज्जिघग्घिषन् - उज्जिघग्घिषन्ती
यत्
उज्जिघग्घिष्यः - उज्जिघग्घिष्या
अच्
उज्जिघग्घिषः - उज्जिघग्घिषा
घञ्
उज्जिघग्घिषः
उज्जिघग्घिषा


सनादि प्रत्ययाः

उपसर्गाः