कृदन्तरूपाणि - सम् + घग्घ् + णिच्+सन् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्जिघग्घयिषणम् / संजिघग्घयिषणम्
अनीयर्
सञ्जिघग्घयिषणीयः / संजिघग्घयिषणीयः - सञ्जिघग्घयिषणीया / संजिघग्घयिषणीया
ण्वुल्
सञ्जिघग्घयिषकः / संजिघग्घयिषकः - सञ्जिघग्घयिषिका / संजिघग्घयिषिका
तुमुँन्
सञ्जिघग्घयिषितुम् / संजिघग्घयिषितुम्
तव्य
सञ्जिघग्घयिषितव्यः / संजिघग्घयिषितव्यः - सञ्जिघग्घयिषितव्या / संजिघग्घयिषितव्या
तृच्
सञ्जिघग्घयिषिता / संजिघग्घयिषिता - सञ्जिघग्घयिषित्री / संजिघग्घयिषित्री
ल्यप्
सञ्जिघग्घयिष्य / संजिघग्घयिष्य
क्तवतुँ
सञ्जिघग्घयिषितवान् / संजिघग्घयिषितवान् - सञ्जिघग्घयिषितवती / संजिघग्घयिषितवती
क्त
सञ्जिघग्घयिषितः / संजिघग्घयिषितः - सञ्जिघग्घयिषिता / संजिघग्घयिषिता
शतृँ
सञ्जिघग्घयिषन् / संजिघग्घयिषन् - सञ्जिघग्घयिषन्ती / संजिघग्घयिषन्ती
शानच्
सञ्जिघग्घयिषमाणः / संजिघग्घयिषमाणः - सञ्जिघग्घयिषमाणा / संजिघग्घयिषमाणा
यत्
सञ्जिघग्घयिष्यः / संजिघग्घयिष्यः - सञ्जिघग्घयिष्या / संजिघग्घयिष्या
अच्
सञ्जिघग्घयिषः / संजिघग्घयिषः - सञ्जिघग्घयिषा - संजिघग्घयिषा
घञ्
सञ्जिघग्घयिषः / संजिघग्घयिषः
सञ्जिघग्घयिषा / संजिघग्घयिषा


सनादि प्रत्ययाः

उपसर्गाः